आचार्य राधावललभा त्रिपाठीनामलकारदर्शनम्

  • आयुश दीक्षित .
Keywords: .

Abstract

काव्यस्यस्यामोदप्रमोदके कविकर्मोल्लासलसिते विषये अलङ्कारशास्त्रिणः काव्यशास्त्रिणो वा तत्स्वरूपं निर्धारयन्ति ।काव्यशास्त्रिणां मतभिन्यादुपलभ्यन्ते विविधप्रस्थानानि यत्र विविधैराचार्यैः काव्यतत्त्वनिर्धारणं कृतम्। तत्र रसालङ्काररीतिध्वनिवक्रोक्यौचित्यानि षट्-प्रस्थानान्याविर्भूतानि प्रस्थानेष्वेतेषु माहात्म्यं कस्येति निर्धारणं प्राचीनालङ्कारिकैः विवधैः कृतम। अर्वाचीनसाहित्यशास्त्रपरम्परायामप्याचार्यैः प्रस्थानेषु क: गुरुरिति निर्धारितम। सम्प्रति स्वातन्योत्तरभारतस्यालङ्कारशास्त्रिणांचिन्तनंक्रियतेचेत् प्रमुखेष्वाचार्येषु आचार्यराधावल्लभत्रिपाठिवर्याःअन्यतमाः ।एतेषाम् अलङ्कारप्रस्थानावदानोपकारकत्वं काव्यमर्मज्ञैः सहृदयैःनितरामेवानुभूयते।
Published
2021-12-27
Section
Research Article